Tomeki
Cover of Word Index to Pāṇini-Sūtra-Pāṭha and Pariśiṣṭas

Word Index to Pāṇini-Sūtra-Pāṭha and Pariśiṣṭas

Pāṇinīyasūtrapāṭhasya tatpariśiṣṭagranthānāṃ ca śabdakośāḥ

By Śrīdharaśāstrī Pāṭhaka,Siddheśvaraśāstrī Citrāva

0 (0 Ratings)
1 Want to read0 Currently reading0 Have read

Publish Date

1935

Publisher

Bhandarkar Oriental Research Institute

Language

-

Pages

-

RelatedBooks