Saṃskr̥tasāhitye Sūryopāsanāparamparāekamadhyayanam
An edition of Saṃskr̥tasāhitye Sūryopāsanāparamparāekamadhyayanam (2012)
By Gaurīnātha Miśra Bhāskara
Publish Date
2012
Publisher
Kalā Prakāśana
Language
san
Pages
176