Tomeki

Nyāyakumudacandraḥ

Nyāyakumudacandraḥ

Śrīmadbhaṭṭākalaṅkadevaviracitasya svavivr̥tisahitalaghīyastrayasya alaṅkārabhūṭaḥ

By Prabhācandra.

0 (0 Ratings)
0 Want to read0 Currently reading0 Have read

Publish Date

1938

Publisher

Māṇikacandra Di. Jaina Granthamālā

Language

san

Pages

929

Description:

Commentary on Akalaṅkaʼs Laghīyastraya and Laghīyastrayavivr̥ti, works on Jaina logic.